Shri Bhaktamar Stotra – श्री भक्तामर स्त्रोत – Sanskrit – By Muni Mantunga Acharya

History and Significance of Shri Bhaktamar Stotra

Shri Bhaktamar Stotra is an epic written by Muni Shri Manatung Acharya. Shri Bhaktamar Stotra has 48 verses and it is written in Sanskrit language. Once Raja Bhoj had imprisoned Muni Shri Mantung Acharya ji in jail and he was sentenced to rigorous imprisonment. But Muni Manatung Acharya ji was a great devotee of Adinath Bhagwan and he composed a stotra in praise of his beloved Adinath Bhagwan, which we know today as Shri Bhaktamar (Bhaktambar) Stotra.

The biggest reason behind the name of this great stotra being Bhaktamar is that due to the first letter of this stotra being Bhaktamar, this stotra came to be called Bhaktamar Stotra. It is described in Jain scriptures of the glory of Bhaktamar Stotra that when Mantung Acharya ji completed the composition of Bhaktamar Stotra, he attained immense happiness and at the same time the jail in which he was imprisoned was locked with 48 locks. But due to the effect of the stotra, all the 48 locks were broken one by one. As soon as Raja Bhoj came to know about this incident, he freed him from prison by apologizing to Muni Shri and also ordered to spread the glory of Bhaktamar Stotra.

Bhaktamar Stotra in Sanskrit and English Transliteration.

भक्तामर – प्रणत – मौलि – मणि -प्रभाणा-
मुद्योतकं दलित – पाप – तमो – वितानम्।
सम्यक् -प्रणम्य जिन – पाद – युगं युगादा-
वालम्बनं भव – जले पततां जनानाम्।। 1॥

bhaktāmara – praṇata – mauli – maṇi -prabhāṇā-
mudyotakaṃ dalita – pāpa – tamo – vitānam।
samyak -praṇamya jina – pāda – yugaṃ yugādā-
vālambanaṃ bhava – jale patatāṃ janānām।। 1॥

य: संस्तुत: सकल – वाङ् मय – तत्त्व-बोधा-
दुद्भूत-बुद्धि – पटुभि: सुर – लोक – नाथै:।
स्तोत्रैर्जगत्- त्रितय – चित्त – हरैरुदारै:,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥

ya: saṃstuta: sakala – vāṅ maya – tattva-bodhā-
dudbhūta-buddhi – paṭubhi: sura – loka – nāthai:।
stotrairjagat- tritaya – citta – harairudārai:,
stoṣye kilāhamapi taṃ prathamaṃ jinendram॥ 2॥

बुद्ध्या विनापि विबुधार्चित – पाद – पीठ!
स्तोतुं समुद्यत – मतिर्विगत – त्रपोऽहम्।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥

buddhyā vināpi vibudhārcita – pāda – pīṭha!
stotuṃ samudyata – matirvigata – trapo’ham।
bālaṃ vihāya jala-saṃsthita-mindu-bimba-
manya: ka icchati jana: sahasā grahītum ॥ 3॥

वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्,
कस्ते क्षम: सुर – गुरु-प्रतिमोऽपि बुद्ध्या ।
कल्पान्त -काल – पवनोद्धत- नक्र- चक्रं ,
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥ 4॥

vaktuṃ guṇānguṇa -samudra ! śaśāṅka-kāntān,
kaste kṣama: sura – guru-pratimo’pi buddhyā ।
kalpānta -kāla – pavanoddhata- nakra- cakraṃ ,
ko vā tarītumalamambunidhiṃ bhujābhyām॥ 4॥

Shri Bhaktamar Stotra by mantunga swami

सोऽहं तथापि तव भक्ति – वशान्मुनीश!
कर्तुं स्तवं विगत – शक्ति – रपि प्रवृत्त:।
प्रीत्यात्म – वीर्य – मविचार्य मृगी मृगेन्द्रम्
नाभ्येति किं निज-शिशो: परिपालनार्थम्॥ 5॥

so’haṃ tathāpi tava bhakti – vaśānmunīśa!
kartuṃ stavaṃ vigata – śakti – rapi pravṛtta:।
prītyātma – vīrya – mavicārya mṛgī mṛgendram
nābhyeti kiṃ nija-śiśo: paripālanārtham॥ 5॥

अल्प- श्रुतं श्रुतवतां परिहास-धाम,
त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् ।
यत्कोकिल: किल मधौ मधुरं विरौति,
तच्चाम्र -चारु -कलिका-निकरैक -हेतु:॥ 6॥

alpa- śrutaṃ śrutavatāṃ parihāsa-dhāma,
tvad-bhaktireva mukharī-kurute balānmām ।
yatkokila: kila madhau madhuraṃ virauti,
taccāmra -cāru -kalikā-nikaraika -hetu:॥ 6॥

त्वत्संस्तवेन भव – सन्तति-सन्निबद्धं,
पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।
आक्रान्त – लोक – मलि -नील-मशेष-माशु,
सूर्यांशु- भिन्न-मिव शार्वर-मन्धकारम्॥ 7॥

tvatsaṃstavena bhava – santati-sannibaddhaṃ,
pāpaṃ kṣaṇātkṣayamupaiti śarīrabhājām ।
ākrānta – loka – mali -nīla-maśeṣa-māśu,
sūryāṃśu- bhinna-miva śārvara-mandhakāram॥ 7॥

मत्वेति नाथ! तव संस्तवनं मयेद, –
मारभ्यते तनु- धियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ता-फल – द्युति-मुपैति ननूद-बिन्दु:॥ 8॥

matveti nātha! tava saṃstavanaṃ mayeda, –
mārabhyate tanu- dhiyāpi tava prabhāvāt ।
ceto hariṣyati satāṃ nalinī-daleṣu,
muktā-phala – dyuti-mupaiti nanūda-bindu:॥ 8॥

आस्तां तव स्तवन- मस्त-समस्त-दोषं,
त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।
दूरे सहस्रकिरण: कुरुते प्रभैव,
पद्माकरेषु जलजानि विकासभाञ्जि ॥ 9॥

āstāṃ tava stavana- masta-samasta-doṣaṃ,
tvatsaṅkathā’pi jagatāṃ duritāni hanti ।
dūre sahasrakiraṇa: kurute prabhaiva,
padmākareṣu jalajāni vikāsabhāñji ॥ 9॥

नात्यद्-भुतं भुवन – भूषण ! भूूत-नाथ!
भूतैर्गुणैर्भुवि भवन्त – मभिष्टुवन्त:।
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥ 10॥

nātyad-bhutaṃ bhuvana – bhūṣaṇa ! bhūūta-nātha!
bhūtairguṇairbhuvi bhavanta – mabhiṣṭuvanta:।
tulyā bhavanti bhavato nanu tena kiṃ vā
bhūtyāśritaṃ ya iha nātmasamaṃ karoti ॥ 10॥

दृष्ट्वा भवन्त मनिमेष – विलोकनीयं,
नान्यत्र – तोष- मुपयाति जनस्य चक्षु:।
पीत्वा पय: शशिकर – द्युति – दुग्ध-सिन्धो:,
क्षारं जलं जलनिधेरसितुं क इच्छेत्?॥ 11॥

dṛṣṭvā bhavanta manimeṣa – vilokanīyaṃ,
nānyatra – toṣa- mupayāti janasya cakṣu:।
pītvā paya: śaśikara – dyuti – dugdha-sindho:,
kṣāraṃ jalaṃ jalanidherasituṃ ka icchet?॥ 11॥

यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,
निर्मापितस्- त्रि-भुवनैक – ललाम-भूत !
तावन्त एव खलु तेऽप्यणव: पृथिव्यां,
यत्ते समान- मपरं न हि रूप-मस्ति॥ 12॥

yai: śānta-rāga-rucibhi: paramāṇubhis-tvaṃ,
nirmāpitas- tri-bhuvanaika – lalāma-bhūta !
tāvanta eva khalu te’pyaṇava: pṛthivyāṃ,
yatte samāna- maparaṃ na hi rūpa-masti॥ 12॥

वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,
नि:शेष- निर्जित – जगत्त्रितयोपमानम् ।
बिम्बं कलङ्क – मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डुपलाश-कल्पम्॥13॥

vaktraṃ kva te sura-naroraga-netra-hāri,
ni:śeṣa- nirjita – jagattritayopamānam ।
bimbaṃ kalaṅka – malinaṃ kva niśākarasya,
yadvāsare bhavati pāṇḍupalāśa-kalpam॥13॥

सम्पूर्ण- मण्डल-शशाङ्क – कला-कलाप-
शुभ्रा गुणास् – त्रि-भुवनं तव लङ्घयन्ति।
ये संश्रितास् – त्रि-जगदीश्वरनाथ-मेकं,
कस्तान् निवारयति सञ्चरतो यथेष्टम्॥ 14॥

sampūrṇa- maṇḍala-śaśāṅka – kalā-kalāpa-
śubhrā guṇās – tri-bhuvanaṃ tava laṅghayanti।
ye saṃśritās – tri-jagadīśvaranātha-mekaṃ,
kastān nivārayati sañcarato yatheṣṭam॥ 14॥

चित्रं – किमत्र यदि ते त्रिदशाङ्ग-नाभिर्-
नीतं मनागपि मनो न विकार – मार्गम्।
कल्पान्त – काल – मरुता चलिताचलेन,
किं मन्दराद्रिशिखरं चलितं कदाचित्॥ 15॥

citraṃ – kimatra yadi te tridaśāṅga-nābhir-
nītaṃ manāgapi mano na vikāra – mārgam।
kalpānta – kāla – marutā calitācalena,
kiṃ mandarādriśikharaṃ calitaṃ kadācit॥ 15॥

निर्धूम – वर्ति – रपवर्जित – तैल-पूर:,
कृत्स्नं जगत्त्रय – मिदं प्रकटीकरोषि।
गम्यो न जातु मरुतां चलिताचलानां,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश:॥ 16॥

nirdhūma – varti – rapavarjita – taila-pūra:,
kṛtsnaṃ jagattraya – midaṃ prakaṭīkaroṣi।
gamyo na jātu marutāṃ calitācalānāṃ,
dīpo’parastvamasi nātha ! jagatprakāśa:॥ 16॥

नास्तं कदाचिदुपयासि न राहुगम्य:,
स्पष्टीकरोषि सहसा युगपज्- जगन्ति।
नाम्भोधरोदर – निरुद्ध – महा- प्रभाव:,
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके॥ 17॥

nāstaṃ kadācidupayāsi na rāhugamya:,
spaṣṭīkaroṣi sahasā yugapaj- jaganti।
nāmbhodharodara – niruddha – mahā- prabhāva:,
sūryātiśāyi-mahimāsi munīndra! loke॥ 17॥

नित्योदयं दलित – मोह – महान्धकारं,
गम्यं न राहु – वदनस्य न वारिदानाम्।
विभ्राजते तव मुखाब्ज – मनल्पकान्ति,
विद्योतयज्-जगदपूर्व-शशाङ्क-बिम्बम्॥ 18॥

nityodayaṃ dalita – moha – mahāndhakāraṃ,
gamyaṃ na rāhu – vadanasya na vāridānām।
vibhrājate tava mukhābja – manalpakānti,
vidyotayaj-jagadapūrva-śaśāṅka-bimbam॥ 18॥

किं शर्वरीषु शशिनाह्नि विवस्वता वा,
युष्मन्मुखेन्दु- दलितेषु तम:सु नाथ!
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
कार्यं कियज्जल-धरै-र्जल-भार-नमै्र:॥ 19॥

kiṃ śarvarīṣu śaśināhni vivasvatā vā,
yuṣmanmukhendu- daliteṣu tama:su nātha!
niṣpanna-śāli-vana-śālinī jīva-loke,
kāryaṃ kiyajjala-dharai-rjala-bhāra-namaira:॥ 19॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि -हरादिषु नायकेषु।
तेजः स्फ़ुरन्मणिषु याति यथा महत्त्वं,
नैवं तु काच -शकले किरणाकुलेऽपि॥ 20॥

jñānaṃ yathā tvayi vibhāti kṛtāvakāśaṃ,
naivaṃ tathā hari -harādiṣu nāyakeṣu।
tejaḥ sफ़uranmaṇiṣu yāti yathā mahattvaṃ,
naivaṃ tu kāca -śakale kiraṇākule’pi॥ 20॥

मन्ये वरं हरि- हरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति।
किं वीक्षितेन भवता भुवि येन नान्य:,
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि॥ 21॥

manye varaṃ hari- harādaya eva dṛṣṭā,
dṛṣṭeṣu yeṣu hṛdayaṃ tvayi toṣameti।
kiṃ vīkṣitena bhavatā bhuvi yena nānya:,
kaścinmano harati nātha ! bhavāntare’pi॥ 21॥

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,
नान्या सुतं त्वदुपमं जननी प्रसूता।
सर्वा दिशो दधति भानि सहस्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥ 22॥

strīṇāṃ śatāni śataśo janayanti putrān,
nānyā sutaṃ tvadupamaṃ jananī prasūtā।
sarvā diśo dadhati bhāni sahasra-raśmiṃ,
prācyeva digjanayati sphuradaṃśu-jālam ॥ 22॥

त्वामामनन्ति मुनय: परमं पुमांस-
मादित्य-वर्ण-ममलं तमस: पुरस्तात्।
त्वामेव सम्य – गुपलभ्य जयन्ति मृत्युं,
नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था:॥ 23॥

tvāmāmananti munaya: paramaṃ pumāṃsa-
māditya-varṇa-mamalaṃ tamasa: purastāt।
tvāmeva samya – gupalabhya jayanti mṛtyuṃ,
nānya: śiva: śivapadasya munīndra! panthā:॥ 23॥

त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,
ब्रह्माणमीश्वर – मनन्त – मनङ्ग – केतुम्।
योगीश्वरं विदित – योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: ॥ 24॥

tvā-mavyayaṃ vibhu-macintya-masaṃkhya-mādyaṃ,
brahmāṇamīśvara – mananta – manaṅga – ketum।
yogīśvaraṃ vidita – yoga-maneka-mekaṃ,
jñāna-svarūpa-mamalaṃ pravadanti santa: ॥ 24॥

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
त्वं शङ्करोऽसि भुवन-त्रय- शङ्करत्वात् ।
धातासि धीर! शिव-मार्ग विधेर्विधानाद्,
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि॥ 25॥

buddhastvameva vibudhārcita-buddhi-bodhāt,
tvaṃ śaṅkaro’si bhuvana-traya- śaṅkaratvāt ।
dhātāsi dhīra! śiva-mārga vidhervidhānād,
vyaktaṃ tvameva bhagavan puruṣottamo’si॥ 25॥

तुभ्यं नमस् – त्रिभुवनार्ति – हराय नाथ!
तुभ्यं नम: क्षिति-तलामल -भूषणाय।
तुभ्यं नमस् – त्रिजगत: परमेश्वराय,
तुभ्यं नमो जिन! भवोदधि-शोषणाय॥ 26॥

tubhyaṃ namas – tribhuvanārti – harāya nātha!
tubhyaṃ nama: kṣiti-talāmala -bhūṣaṇāya।
tubhyaṃ namas – trijagata: parameśvarāya,
tubhyaṃ namo jina! bhavodadhi-śoṣaṇāya॥ 26॥

को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्-
त्वं संश्रितो निरवकाशतया मुनीश !
दोषै – रुपात्त – विविधाश्रय-जात-गर्वै:,
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि॥ 27॥

ko vismayo’tra yadi nāma guṇai-raśeṣais-
tvaṃ saṃśrito niravakāśatayā munīśa !
doṣai – rupātta – vividhāśraya-jāta-garvai:,
svapnāntare’pi na kadācidapīkṣito’si॥ 27॥

उच्चै – रशोक- तरु – संश्रितमुन्मयूख –
माभाति रूपममलं भवतो नितान्तम्।
स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं,
बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति॥ 28॥

uccai – raśoka- taru – saṃśritamunmayūkha –
mābhāti rūpamamalaṃ bhavato nitāntam।
spaṣṭollasat-kiraṇa-masta-tamo-vitānaṃ,
bimbaṃ raveriva payodhara-pāśrvavarti॥ 28॥

सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभ्राजते तव वपु: कनकावदातम्।
बिम्बं वियद्-विलस – दंशुलता-वितानं
तुङ्गोदयाद्रि-शिरसीव सहस्र-रश्मे: ॥ 29॥

siṃhāsane maṇi-mayūkha-śikhā-vicitre,
vibhrājate tava vapu: kanakāvadātam।
bimbaṃ viyad-vilasa – daṃśulatā-vitānaṃ
tuṅgodayādri-śirasīva sahasra-raśme: ॥ 29॥

कुन्दावदात – चल – चामर-चारु-शोभं,
विभ्राजते तव वपु: कलधौत -कान्तम्।
उद्यच्छशाङ्क- शुचिनिर्झर – वारि -धार-
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ 30॥

kundāvadāta – cala – cāmara-cāru-śobhaṃ,
vibhrājate tava vapu: kaladhauta -kāntam।
udyacchaśāṅka- śucinirjhara – vāri -dhāra-
muccaistaṭaṃ suragireriva śātakaumbham ॥ 30॥

छत्र-त्रयं तव विभाति शशाङ्क- कान्त-
मुच्चै: स्थितं स्थगित-भानु-कर-प्रतापम्।
मुक्ता – फल – प्रकर – जाल-विवृद्ध-शोभं,
प्रख्यापयत्-त्रिजगत: परमेश्वरत्वम्॥ 31॥

chatra-trayaṃ tava vibhāti śaśāṅka- kānta-
muccai: sthitaṃ sthagita-bhānu-kara-pratāpam।
muktā – phala – prakara – jāla-vivṛddha-śobhaṃ,
prakhyāpayat-trijagata: parameśvaratvam॥ 31॥

गम्भीर – तार – रव-पूरित-दिग्विभागस्-
त्रैलोक्य – लोक -शुभ – सङ्गम -भूति-दक्ष:।
सद्धर्म -राज – जय – घोषण – घोषक: सन्,
खे दुन्दुभि-र्ध्वनति ते यशस: प्रवादी॥ 32॥

gambhīra – tāra – rava-pūrita-digvibhāgas-
trailokya – loka -śubha – saṅgama -bhūti-dakṣa:।
saddharma -rāja – jaya – ghoṣaṇa – ghoṣaka: san,
khe dundubhi-rdhvanati te yaśasa: pravādī॥ 32॥

मन्दार – सुन्दर – नमेरु – सुपारिजात-
सन्तानकादि – कुसुमोत्कर – वृष्टि-रुद्धा।
गन्धोद – बिन्दु- शुभ – मन्द – मरुत्प्रपाता,
दिव्या दिव: पतति ते वचसां ततिर्वा॥ 33॥

mandāra – sundara – nameru – supārijāta-
santānakādi – kusumotkara – vṛṣṭi-ruddhā।
gandhoda – bindu- śubha – manda – marutprapātā,
divyā diva: patati te vacasāṃ tatirvā॥ 33॥

शुम्भत्-प्रभा- वलय-भूरि-विभा-विभोस्ते,
लोक – त्रये – द्युतिमतां द्युति-माक्षिपन्ती।
प्रोद्यद्- दिवाकर-निरन्तर – भूरि -संख्या,
दीप्त्या जयत्यपि निशामपि सोमसौम्याम्॥34॥

śumbhat-prabhā- valaya-bhūri-vibhā-vibhoste,
loka – traye – dyutimatāṃ dyuti-mākṣipantī।
prodyad- divākara-nirantara – bhūri -saṃkhyā,
dīptyā jayatyapi niśāmapi somasaumyām॥34॥

स्वर्गापवर्ग – गम – मार्ग – विमार्गणेष्ट:,
सद्धर्म- तत्त्व – कथनैक – पटुस्-त्रिलोक्या:।
दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व-
भाषास्वभाव-परिणाम-गुणै: प्रयोज्य:॥ 35॥

svargāpavarga – gama – mārga – vimārgaṇeṣṭa:,
saddharma- tattva – kathanaika – paṭus-trilokyā:।
divya-dhvani-rbhavati te viśadārtha-sarva-
bhāṣāsvabhāva-pariṇāma-guṇai: prayojya:॥ 35॥

उन्निद्र – हेम – नव – पङ्कज – पुञ्ज-कान्ती,
पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ।
पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:,
पद्मानि तत्र विबुधा: परिकल्पयन्ति॥ 36॥

unnidra – hema – nava – paṅkaja – puñja-kāntī,
paryul-lasan-nakha-mayūkha-śikhābhirāmau।
pādau padāni tava yatra jinendra ! dhatta:,
padmāni tatra vibudhā: parikalpayanti॥ 36॥

इत्थं यथा तव विभूति- रभूज् – जिनेन्द्र !
धर्मोपदेशन – विधौ न तथा परस्य।
यादृक् – प्रभा दिनकृत: प्रहतान्धकारा,
तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि॥ 37॥

itthaṃ yathā tava vibhūti- rabhūj – jinendra !
dharmopadeśana – vidhau na tathā parasya।
yādṛk – prabhā dinakṛta: prahatāndhakārā,
tādṛk-kuto grahagaṇasya vikāsino’pi॥ 37॥

श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल,
मत्त- भ्रमद्- भ्रमर – नाद – विवृद्ध-कोपम्।
ऐरावताभमिभ – मुद्धत – मापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम्॥ 38॥

ścyo-tan-madāvila-vilola-kapola-mūla,
matta- bhramad- bhramara – nāda – vivṛddha-kopam।
airāvatābhamibha – muddhata – māpatantaṃ
dṛṣṭvā bhayaṃ bhavati no bhavadāśritānām॥ 38॥

भिन्नेभ – कुम्भ- गल – दुज्ज्वल-शोणिताक्त,
मुक्ता – फल- प्रकरभूषित – भूमि – भाग:।
बद्ध – क्रम: क्रम-गतं हरिणाधिपोऽपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते॥ 39॥

bhinnebha – kumbha- gala – dujjvala-śoṇitākta,
muktā – phala- prakarabhūṣita – bhūmi – bhāga:।
baddha – krama: krama-gataṃ hariṇādhipo’pi,
nākrāmati krama-yugācala-saṃśritaṃ te॥ 39॥

कल्पान्त – काल – पवनोद्धत – वह्नि -कल्पं,
दावानलं ज्वलित-मुज्ज्वल – मुत्स्फुलिङ्गम्।
विश्वं जिघत्सुमिव सम्मुख – मापतन्तं,
त्वन्नाम-कीर्तन-जलं शमयत्यशेषम्॥ 40॥

kalpānta – kāla – pavanoddhata – vahni -kalpaṃ,
dāvānalaṃ jvalita-mujjvala – mutsphuliṅgam।
viśvaṃ jighatsumiva sammukha – māpatantaṃ,
tvannāma-kīrtana-jalaṃ śamayatyaśeṣam॥ 40॥

रक्तेक्षणं समद – कोकिल – कण्ठ-नीलम्,
क्रोधोद्धतं फणिन – मुत्फण – मापतन्तम्।
आक्रामति क्रम – युगेण निरस्त – शङ्कस्-
त्वन्नाम- नागदमनी हृदि यस्य पुंस:॥ 41॥

raktekṣaṇaṃ samada – kokila – kaṇṭha-nīlam,
krodhoddhataṃ phaṇina – mutphaṇa – māpatantam।
ākrāmati krama – yugeṇa nirasta – śaṅkas-
tvannāma- nāgadamanī hṛdi yasya puṃsa:॥ 41॥

वल्गत् – तुरङ्ग – गज – गर्जित – भीमनाद-
माजौ बलं बलवता – मपि – भूपतीनाम्।
उद्यद् – दिवाकर – मयूख – शिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति॥ 42॥

valgat – turaṅga – gaja – garjita – bhīmanāda-
mājau balaṃ balavatā – mapi – bhūpatīnām।
udyad – divākara – mayūkha – śikhāpaviddhaṃ
tvatkīrtanāttama ivāśu bhidāmupaiti॥ 42॥

कुन्ताग्र-भिन्न – गज – शोणित – वारिवाह,
वेगावतार – तरणातुर – योध – भीमे।
युद्धे जयं विजित – दुर्जय – जेय – पक्षास्-
त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते॥ 43॥

kuntāgra-bhinna – gaja – śoṇita – vārivāha,
vegāvatāra – taraṇātura – yodha – bhīme।
yuddhe jayaṃ vijita – durjaya – jeya – pakṣās-
tvatpāda-paṅkaja-vanāśrayiṇo labhante॥ 43॥

अम्भोनिधौ क्षुभित – भीषण – नक्र – चक्र-
पाठीन – पीठ-भय-दोल्वण – वाडवाग्नौ।
रङ्गत्तरङ्ग -शिखर- स्थित- यान – पात्रास्-
त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति ॥ 44॥

ambhonidhau kṣubhita – bhīṣaṇa – nakra – cakra-
pāṭhīna – pīṭha-bhaya-dolvaṇa – vāḍavāgnau।
raṅgattaraṅga -śikhara- sthita- yāna – pātrās-
trāsaṃ vihāya bhavata: smaraṇād-vrajanti ॥ 44॥

उद्भूत – भीषण – जलोदर – भार- भुग्ना:,
शोच्यां दशा-मुपगताश्-च्युत-जीविताशा:।
त्वत्पाद-पङ्कज-रजो – मृत – दिग्ध – देहा,
मर्त्या भवन्ति मकर-ध्वज-तुल्यरूपा:॥ 45॥

udbhūta – bhīṣaṇa – jalodara – bhāra- bhugnā:,
śocyāṃ daśā-mupagatāś-cyuta-jīvitāśā:।
tvatpāda-paṅkaja-rajo – mṛta – digdha – dehā,
martyā bhavanti makara-dhvaja-tulyarūpā:॥ 45॥

आपाद – कण्ठमुरु – शृङ्खल – वेष्टिताङ्गा,
गाढं-बृहन्-निगड-कोटि निघृष्ट – जङ्घा:।
त्वन्-नाम-मन्त्र- मनिशं मनुजा: स्मरन्त:,
सद्य: स्वयं विगत-बन्ध-भया भवन्ति॥ 46॥

āpāda – kaṇṭhamuru – śṛṅkhala – veṣṭitāṅgā,
gāḍhaṃ-bṛhan-nigaḍa-koṭi nighṛṣṭa – jaṅghā:।
tvan-nāma-mantra- maniśaṃ manujā: smaranta:,
sadya: svayaṃ vigata-bandha-bhayā bhavanti॥ 46॥

मत्त-द्विपेन्द्र- मृग- राज – दवानलाहि-
संग्राम-वारिधि-महोदर – बन्ध -नोत्थम्।
तस्याशु नाश – मुपयाति भयं भियेव,
यस्तावकं स्तव-मिमं मतिमानधीते॥ 47॥

matta-dvipendra- mṛga- rāja – davānalāhi-
saṃgrāma-vāridhi-mahodara – bandha -nottham।
tasyāśu nāśa – mupayāti bhayaṃ bhiyeva,
yastāvakaṃ stava-mimaṃ matimānadhīte॥ 47॥

स्तोत्र – स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्,
भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्।
धत्ते जनो य इह कण्ठ-गता-मजस्रं,
तं मानतुङ्ग-मवशा-समुपैति लक्ष्मी:॥ 48॥

stotra – srajaṃ tava jinendra guṇairnibaddhām,
bhaktyā mayā rucira-varṇa-vicitra-puṣpām।
dhatte jano ya iha kaṇṭha-gatā-majasraṃ,
taṃ mānatuṅga-mavaśā-samupaiti lakṣmī:॥ 48॥

Check out our Extensive Post Maryada Purushottam Shri Ram, Nainam Chindanti Shastrani.

Show your support on Instagram.

Leave a Comment

Your email address will not be published. Required fields are marked *