Sri Kanakadhara Stotram – With English Meaning

Kanakadhara Stotra Story and Introduction

It is believed that Guru Adi Shankaracharya, the great Indian philosopher who introduced Advaita Vedanta philosophy, wrote the Kanakadhara Stotram praising the goddess Lakshmi, praying to her and dumping wealth on poor women. He is also believed to have composed this stotram after donating Amla fruit while begging for food in Bhiksha. In this article you will find the english meaning Sri Kanakadhara Stotram of each shloka.

Kanakadhara Stotram is a prayer dedicated to the goddess Lakshmi for wealth and prosperity and written by Adi Shankaracharya. Lord Vishnu, Narayana Maa and the goddess Lakshmi stand for Becoming. It is a hymn to Sanskrit composed by A.D. Adi Sankara. He began singing twenty-one slokas in praise of the goddess Mahalakshmi and prayed to her to bless poor women, drive out their poverty and grant them wealth.

The front door of her house was open, and when she reached Swamiji, she reached out and dropped one of the Amlaka fruits, the only fruit available in the house, into the hands of Sri Sankaracharya. Sunkaraya accepted the answer and said to the Lady: “Because of the good deeds of her previous birth and the birth of her kind heart to the poor, if you give him a little Amla fruit, it will be enough to bless you with prosperity. The 21 verses of the Kanakadhara Stotram have become famous and are still read by devout Hindus for the benefit of the people.

Sri Kanakadhara Stotram Benefits

The word Kanakadhara which means gold stream is a Sanskrit hymn composed by Adi Sankara called Kanakdhara Stotra. It was recited when Maa Lakshmi appeared and triggered a gold stream. Rin Vimochan Mangal Stotra is a powerful stotram for getting rid of credit and debt (karz). Kanak dhara puja should please and invoke the blessing of the goddess Laxmi (Maa), the goddess of wealth, by reciting the Kanak Dhara Stotram’s mantra (chantsthu stotras) of Sankaracarya: “Laxmi is holy, famous and popular and is called Kanakadharas” stotra. “. Goddess Lakshmi was so pleased that she showered the House of Ladies with gooseberries of pure gold.

The Kanakadhara stotram is sung three or five times to invoke the goddess for wealth and prosperity and to give happiness and prosperity. The Holy Sankaraya sings hymns of praise to Mahalakshmi by singing Kanagadhara stotra for the well-being of those who have suffered their past karma and suffered from poverty. When Sanakaracharya sang this stotram, the goddess Lakshmi poured golden Amla fruits (rain) in front of the poor women’s huts.

The one who recites this stotra with unshakeable faith, concentration and devotion will receive the blessing of Lord Mangal, be freed from his debts and receive abundant money. Maa Lakshmi is the goddess of wealth, and Maa Lakshmi is the wife of Lord Vishnu. The hymn of Kanagadhara Stotram was composed by Adi Sankara in Sanskrit and written by him in the 8th century AD. With beautiful devotion to the maa Lakshmi, the great holy Sankaraya sang a hymn of praise to Mahalakshmi and how graceful she is.

Special Thanks : Namashkaram, while making this article I found some wonderful pictures of Maa Lakshmi and I used few art works in my article with the permission of Mrs. Soumya Venkat, Miss. Madhura Sawant and theeternalepics and She is so generous . and I am thankful to her that she allow me to use that beautiful art work for free. I am thankful for her.

Please visit their Instagram Page and show some love.

Instagram: @soumya2731

Instagram : @tad.bit.mad

Sri Kanakadhara Stotram Sanskrit Lyrics

 sri kanakadhara stotram Lyrics 1

Sanskrit Transcript
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥१॥

Transliteration
aṅgaṃ hareḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganeva mukulābharaṇaṃ tamālam ।
aṅgīkṛtākhilavibhūtirapāṅgalīlā
māṅgalyadā’stu mama maṅgaladevatāyāḥ ॥1॥

Source
Sri Kanakadhara Stotram 1

 sri kanakadhara stotram Lyrics 2

Sanskrit Transcript
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥

Transliteration
mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni ।
mālā dṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgarasambhavāyāḥ ॥

Source
Sri Kanakadhara Stotram 2

 sri kanakadhara stotram Lyrics 3

Sanskrit Transcript
आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥३॥

Transliteration
āmīlitākṣamadhigamya mudā mukundaṃ
ānandakandamanimeṣamanaṅgatantram ।
ākekarasthitakanīnikapakṣmanetraṃ
bhūtyai bhavenmama bhujaṅgaśayāṅganāyāḥ ॥

kanakdhara mantra written

Source
Sri Kanakadhara Stotram 3

Sanskrit Transcript
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥४॥

Transliteration
bāhvantare madhujitaḥ śritakaustubhe yā
hārāvalīva harinīlamayī vibhāti ।
kāmapradā bhagavato’pi kaṭākṣamālā
kalyāṇamāvahatu me kamalālayāyāḥ ॥

Source
Sri Kanakadhara Stotram 4

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि में दिशतु भार्गवनंदनायाः ॥५॥

Transliteration
kālāmbudālilalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taḍidaṅganeva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi meṃ diśatu bhārgavanaṃdanāyāḥ ॥

Source
Sri Kanakadhara Stotram 5

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥६॥

Transliteration
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathena ।
mayyāpatettadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ ca makarālayakanyakāyāḥ ॥

Source
Sri Kanakadhara Stotram 6

kanakdhara mantra written

Sanskrit Transcript
विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥७॥

Transliteration
viśvāmarendrapadavibhramadānadakṣaṃ
ānandaheturadhikaṃ muravidviṣo’pi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārdham
indīvarodarasahodaramindirāyāḥ ॥

Source
Sri Kanakadhara Stotram 7

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥८॥

Transliteration
iṣṭāviśiṣṭamatayo’pi yayā dayārdra-
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhante ।
dṛṣṭiḥ prahṛṣṭakamalodaradīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ ॥

Source
Sri Kanakadhara Stotram 8

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥९॥

Transliteration
dadyāddayānupavano draviṇāmbudhārāṃ
asminnakiñcanavihaṅgaśiśau viṣaṇṇe ।
duṣkarmadharmamapanīya cirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ ॥

Source
Sri Kanakadhara Stotram 9

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥

Transliteration
gīrdevateti garuḍadhvajasundarīti
śākambharīti śaśiśekharavallabheti ।
sṛṣṭisthitipralayakeliṣu saṃsthitāyai
tasyai namastribhuvanaikagurostaruṇyai ॥

Source
Sri Kanakadhara Stotram 10

Instagram : @theeternalepics

Stotra Shloka 11 to 22

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥११॥

Transliteration
śrutyai namo’stu śubhakarmaphalaprasūtyai
ratyai namo’stu ramaṇīyaguṇārṇavāyai ।
śaktyai namo’stu śatapatraniketanāyai
puṣṭyai namo’stu puruṣottamavallabhāyai ॥

Source
Sri Kanakadhara Stotram 11

kanakdhara mantra written

Sanskrit Transcript
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥१२॥

Transliteration
namo’stu nālīkanibhānanāyai
namo’stu dugdhodadhijanmabhūmyai ।
namo’stu somāmṛtasodarāyai
namo’stu nārāyaṇavallabhāyai ॥

Source
Sri Kanakadhara Stotram 12

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥१३॥

Transliteration
namo’stu hemāmbujapīṭhikāyai
namo’stu bhūmaṇḍalanāyikāyai ।
namo’stu devādidayāparāyai
namo’stu śārṅgāyudhavallabhāyai ॥

Source
Sri Kanakadhara Stotram 13

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥१४॥

Transliteration
namo’stu devyai bhṛgunandanāyai
namo’stu viṣṇorurasi sthitāyai ।
namo’stu lakṣmyai kamalālayāyai
namo’stu dāmodaravallabhāyai ॥

Source
Sri Kanakadhara Stotram 14

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥१५॥

Transliteration
namo’stu kāntyai kamalekṣaṇāyai
namo’stu bhūtyai bhuvanaprasūtyai ।
namo’stu devādibhirarcitāyai
namo’stu nandātmajavallabhāyai ॥

Source
Sri Kanakadhara Stotram 15

kanakadhara stotram lyrics in sanskrit

Sanskrit Transcript
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥१६॥

Transliteration
sampatkarāṇi sakalendriyanandanāni
sāmrājyadānavibhavāni saroruhākṣi ।
tvadvandanāni duritoddharaṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye ॥

Source
Sri Kanakadhara Stotram 16

kanakadhara stotram lyrics in Malayalam

Sanskrit Transcript
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥१७॥

Transliteration
yatkaṭākṣasamupāsanāvidhiḥ
sevakasya sakalārthasampadaḥ ।
santanoti vacanāṅgamānasaiḥ
tvāṃ murārihṛdayeśvarīṃ bhaje ॥

Source
Sri Kanakadhara Stotram 17

kanakadhara lyrics in Malyalam

Sanskrit Transcript
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१८॥

Transliteration
sarasijanilaye sarojahaste
dhavalatamāṃśukagandhamālyaśobhe ।
bhagavati harivallabhe manojñe
tribhuvanabhūtikari prasīda mahyam ॥

Source
Sri Kanakadhara Stotram 18

kanakadhara lyrics in Malyalam

Sanskrit Transcript
दिग् हस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥१९॥

Transliteration
dig hastibhiḥ kanakakumbhamukhāvasṛṣṭa
svarvāhinīvimalacārujalaplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśeṣa
lokādhināthagṛhiṇīmamṛtābdhiputrīm ॥

Source
Sri Kanakadhara Stotram 19

kanakadhara lyrics in sanskrit

Sanskrit Transcript
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥२०॥

Transliteration
kamale kamalākṣavallabhe tvaṃ
karuṇāpūrataraṅgitairapāṅgaiḥ ।
avalokaya māmakiñcanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ ॥

Source
Sri Kanakadhara Stotram 20

kanakadhara lyrics in Sanskrit

Sanskrit Transcript
देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं माम्
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥२१॥

Transliteration
kamale kamalākṣavallabhe tvaṃ
karuṇāpūrataraṅgitairapāṅgaiḥ ।
avalokaya māmakiñcanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ ॥

Source
Sri Kanakadhara Stotram 21

kanakadhara lyrics in Malyalam

Sanskrit Transcript
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥२२॥

Transliteration
stuvanti ye stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ।
guṇādhikā gurutarabhāgyabhāgino
bhavanti te bhuvi budhabhāvitāśayāḥ ॥

Source
Shri Kanakadhara Stotram

॥ इति श्रीमच्छङ्कराचार्यकृत
श्री कनकधारास्तोत्रं सम्पूर्णम् ॥

Rules for Sri Kanakadhara Stotram Recitation

In the Sanatana Dharma, a stotram is a song of praise for Devi, Vishnu and Shiva. The greeting is one that brings with it the opulence of the whole world and showers it with wealth with a divine gaze. Every morning I think of Wrire Kanakadhara Stotram Akshaya Trithiyai as a gift to my Sai friends.

A stotram is the Sanskrit word for a hymn, praise, praise, praise or a series of melodies. Chant Kanakadhara Stotram on Friday morning or evening of the full moon day, when the alignment of the stars and planets is considered auspicious for the day. The greeting to Mother Lakshmi is one of the faces of the Lotus in full bloom.

Greetings to Mother Lakshmi, who at a glance is accorded the sublime position of the King of the Three Worlds (Indra). Greetings to you, a nurturing goddess of abundance and beloved Purushottama.

Perform puja rituals for immense wealth and debt reduction. Adjust Sri Laxmi Suktam Kanakdhara Stotram for debt, Vimochan Mangal Graha Stotam Puja Mantra and Japa Yajna for auspicious and meritorious Puja. Greetings to Our Lady from all three worlds.

At the End please visit that Instagram Page and show some love to them Thank you. Amme Narayana

Read More : Shuklambaradharam Vishnum Lyrics – With English Meaning

Leave a Comment

Your email address will not be published. Required fields are marked *